Table of Contents

<<7-2-61 —- 7-2-63>>

7-2-62 उपदेशे ऽत्वतः

प्रथमावृत्तिः

TBD.

काशिका

उपदेशे यो धातुरकारवान् तासौ नित्यानिट् तस्मात् तासाविव थलि इडागमो न भवति। पक्ता पपक्थ। यष्टा इयष्ठ। श्क्ता शशक्थ। उपदेशे इति किम्? कर्ष्टा चकर्षिथ। अत्वतः इति किम्? भेत्ता विभेदिथ। तपरकरणं किम्? राद्धा रराधिथ। तास्वतित्येव, जिघृक्षति। जग्रहिथ। नित्यम् अनिटः इत्येव, अङ्क्ता, अञ्जिता आनञ्जिथ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

483 उपदेशेऽकारवतस्तासौ नित्यानिटः परस्य थल इण्न स्यात्..

बालमनोरमा

138 उपदेशेऽत्वतः। `अत्वत' इति च्छेदः। अत् = ह्यस्वाकारः, सोऽस्याऽस्तीति अत्वान्। `तसौ मत्वर्थ' इति भत्वान्न जश्त्वम्। अच इति वर्जं पूर्वसूत्रं, तत्र यदनुवृत्तं तदप्यनुवर्तते। तदाह– उपदेशेऽकारवत इति। `शक्लृ शशक्थ, `पच्' पपक्थेत्युदाहरणम्। अत्र क्रादिनियमप्राप्त इण्न भवति। उपदेशे किम् ?। `कृष विलेखने'। चकर्षिथ। अत्वत इति किम् ?। बिभेदिथ। तपरः किम् ?। रराधिथ। तासौ किम् ?। जग्रहिथ `जिघृक्षती'त्यत्र `सनि ग्रहगुहोश्चे'ति सनि नित्यमनिट् , न तु तासौ। नित्येति किम् ?। `अञ्ज', आनञ्जथ। `ऊदित्त्वात्तासौ वे'डिति भाष्यम्। चक्रमिथेत्यप्युदाहरणम्, स्नुक्रमो'रिति नियमेनात्मनेपदे तासावनिट्कत्वेऽपि परस्मैपदे सेट्कत्वात्।

तत्त्वबोधिनी

113 उपदेशेऽत्वतः। पपक्थ। इयष्ठ। उपदेशे किम् ?। कर्ष्ठा। चकर्षिथ। अकारवत इति किम् ?। भेत्ता। बिभेदिथ। तपरकरणं कम् ?। राद्धा। रराधिथ। तासौ किम् ?। जिघृक्षति। जग्रहिथ। `सनि ग्रहगुहोश्चे'ति सनि नित्यमनिरट्। क्रान्तः। चक्रमिथ। ऊदित्त्वेन क्त्वायां वेट्कत्वात् `यस्य विभाषे'ति निष्ठायां नेट्। नित्यानित्याऽनिट्। `स्नुक्रमोरनात्मनेपदनिमित्ते' इति परस्मैपदे सेक्टत्वात्।

Satishji's सूत्र-सूचिः

TBD.