Table of Contents

<<7-2-55 —- 7-2-57>>

7-2-56 उदितो वा

प्रथमावृत्तिः

TBD.

काशिका

उदितो धातोः क्त्वाप्रत्यये परतो वा इडागमो भवति। शमु शमित्वा, शान्त्वा। तमु तमित्वा, तान्त्वा। दमु दमित्वा, दान्त्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

885 उदितः परस्य क्तवा इड्वा. शमित्वा, शान्त्वा. देवित्वा, द्यूत्वा. दधातेर्हिः. हित्वा..

बालमनोरमा

तत्त्वबोधिनी

1596 द्यूत्वेति। इडभावपक्षे `च्छ्वो'रित्यूठ्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः उदितः परस्‍य क्त्व इड्वा । When following a verbal root which is उदित् (has उकार: as a इत्), the affix ‘क्त्वा’ optionally takes the augment इट्।

उदाहरणम् – शमित्वा/शान्त्वा derived from the verbal root √शम् (शमुँ उपशमे ४. ९८).

शम् + क्त्वा 3-4-21
= शम् + त्वा 1-3-8, 1-3-9. As per 7-2-56, the affix ‘त्वा’ optionally takes the augment ‘इट्’ here.

इट्-पक्षे In the case where the augment ‘इट्’ is applied -
= शम् + इट् त्वा 7-2-56, 1-1-46
= शमित्वा 1-3-3, 1-3-9.

इडभाव-पक्षे In the case where the augment ‘इट्’ is not applied -
= शम् + त्वा 7-2-56
= शाम् + त्वा 6-4-15
= शांत्वा 8-3-24
= शान्त्वा 8-4-58

शमित्वा/शान्त्वा gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.

उदाहरणम् – प्रातिपदिकम् “शान्त” derived from the verbal root √शम् (शमुँ उपशमे ४. ९८).

शम् + क्त 3-2-102, 3-4-72
= शम् + त 1-3-8, 1-3-9. Note: 7-2-15, with the help of 7-2-56, stops the augment ‘इट्’ which would have been done by 7-2-35.
= शाम् + त 6-4-15
= शांत 8-3-24
= शान्त 8-4-58. “शान्त” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.