Table of Contents

<<7-2-29 —- 7-2-31>>

7-2-30 अपचितश् च

प्रथमावृत्तिः

TBD.

काशिका

अपचितः इति वा निपात्यते। अपपूर्वस्य चाय्तेः निष्ठायाम् अनिट्त्वं चिभावश्च निपात्यते। अपचितो ऽनेन गुरुः, अपचायितो ऽनेन गुरुः। क्तिनि नित्यम् इति वक्तव्यम्। क्तिनि नित्यं चिभावो निपात्यते। अपचितिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

878 अपचितश्च। `अपपूर्वस्य चिञो ण्यन्तस्य निष्ठायां चिभावो निपात्यते' इति भाष्यं। तदाह– चायेर्निपातोऽयमिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.