Table of Contents

<<7-2-104 —- 7-2-106>>

7-2-105 क्व अति

प्रथमावृत्तिः

TBD.

काशिका

अति तियेतस्यां विभक्तौ परतः किम् इत्येतस्य क्व इत्ययम् आदेशो भवति। क्व गमिष्यसि। क्व भोक्ष्यते। आदेशान्तरवचनम् ओर्गुण निवृत्त्यर्थम्। किमो ड्वतिति प्रत्ययान्तरं न विधीयते, साकच्कार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1210 किमः क्वादेशः स्यादति. क्व. कुत्र..

बालमनोरमा

1935 क्वाऽति। क्व–अतीति छेदः। `क्वे'ति लुप्तप्रथमाकं। `किमः कः' इत्यतः किम इत्यनुवर्तते। तदाह–किमः क्वेति। किंशब्दात्सप्तम्यन्तादत्प्रत्ययः, तकार इत्, किमः क्वादेश इति भावः। कुत्रेति। अत्प्रत्ययाऽभावपक्षे त्रलि `कु तिहो'रिति कुभावे रूपम्। केचित्तु `किमोऽ'दित्यत्र उत्तरसूत्राद्वाग्रहणाऽपकर्षे प्रमाणाऽभावात्रलं बाधित्वा नित्य एव अत्प्रत्ययः, `कुत्रे'ति त्वपशब्द एवेत्याहुः।

तत्त्वबोधिनी

1476 कुत्रेति। यद्यपि भागृवृत्तिकारो बाषायं त्रल् नेच्छति, तथापि बहु प्रयोगदर्शनादिह स्वीकृतम्। तथा च श्रीहर्षः—`नान्यत्र कुत्रापि च साभिलाषम्'। अमरस्चाह—`साहचर्याच्च कुत्रचि'दिति।

Satishji's सूत्र-सूचिः

TBD.