Table of Contents

<<7-1-66 —- 7-1-68>>

7-1-67 उपसर्गात् खल्घञोः

प्रथमावृत्तिः

TBD.

काशिका

उपसर्गादुत्तरस्य लभेः खल्घञोः परतः नुमागमो भवति। ईषत्प्रलम्भः। सुप्रलम्भः। दुष्प्रलम्भः। घञि प्रलम्भः। विप्रलम्भः। सिद्धे सत्यारम्भो नियमार्थः, उपसर्गादेव लभेः खल्घञोः परतो नुमागमो भवति, न अन्यत्र। ईषल्लभः। लाभो वर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.