Table of Contents

<<6-4-8 —- 6-4-10>>

6-4-9 वा षपूर्वस्य निगमे

प्रथमावृत्तिः

TBD.

काशिका

षपूर्वस्य अचः नोपधायाः निगमविषये सर्वनामस्थाने परतः असम्बुद्धौ वा दीर्घो भवति। स तक्षाणं तिष्ठन्तमब्रवीत्। स तक्षणम् तिष्ठन्तमब्रवीत्। ऋभुक्षाणमिन्द्रम्। ऋभुक्षणमिन्द्रम्। निगमे इति किम्? तक्षा, तक्षाणौ, तक्षाणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

174 ऊदुपधायाः। गुणहेताविति। एतच्च `गोह' इति विकृतनिर्देशाल्लब्धम्। `अचिश्नुधात्वि'त्यतोऽनुवृत्तेनाऽचीत्यनेनाह्गाक्षिप्तप्रत्ययो विशेष्यते। विशेषणेन तदादिविधिः। तदाह– अजादाविति।

Satishji's सूत्र-सूचिः

TBD.