Table of Contents

<<6-4-75 —- 6-4-77>>

6-4-76 इरयो रे

प्रथमावृत्तिः

TBD.

काशिका

इरे इत्येतस्य छदसि विषये बहुलं रे इत्ययम् आदेशो भवति। गर्भं प्रथमं दध्र आपः। या ऽस्य परिदध्रे। धाञो रेभावस्य असिद्धत्वादातो लोपो भवति। न च भवति। परमाया धियो ऽग्निकर्माणि चक्रिरे। अत्र रेशब्दस्य सेटों धातूनामिटि कृते पुना रेभावः क्रियते, तदर्थम् इरयोः इत्ययं द्विवचननिर्देशः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.