Table of Contents

<<6-4-43 —- 6-4-45>>

6-4-44 तनोतेर्यकि

प्रथमावृत्तिः

TBD.

काशिका

तनोतेः यकि परतो विभाषा आकार आदेशो भवति। तायते, तन्यते। यकि इति किम्? तन्तन्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

758 आकारोऽन्तादेशो वा स्यात्. तायते, तन्यते..

बालमनोरमा

585 तनोतेर्यकि। `विड्वनोरित्यत आदिति, `ये विभाषे'त्यतो विभाषेति चानुवर्तते। तदाह– आकारोऽन्तादेशो वा स्यादिति। शेषपूरणमिदम्। तायते तन्यते इति। कर्मणि लकारः।

तत्त्वबोधिनी

480 तनोतेर्यकि। `विड्वनो'रिति सुत्रादादिति, `ये विभाषे'त्यतो विभाषेति चानुर्तते। यकि किम् ?। तंतन्यते।

Satishji's सूत्र-सूचिः

TBD.