Table of Contents

<<6-3-14 —- 6-3-16>>

6-3-15 प्रावृट्शरत्कालदिवां जे

प्रथमावृत्तिः

TBD.

काशिका

प्रावृट् शरत् काल दिवित्येतेषां जे उत्तरपदे सप्तम्याः अलुक् भवति। प्रावृषिजः। शरदिजः। शरदिजः। कालेजः। दिविजः। पूर्वस्य एव अयं प्रपञ्चः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

958 प्रावृट्शरत्। प्रावृट्, शरत्, काल, दिव्-एषां सम्या अलुक् स्याज्ज शब्दे परे संज्ञायामित्यर्थः। ननु `हलदन्ता'दित्येव सिद्धे किमर्थमिदमित्यत आह– पूर्वस्यैवायं प्रपञ्च इति। विस्तर इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.