Table of Contents

<<6-3-102 —- 6-3-104>>

6-3-103 दृणे च जातौ

प्रथमावृत्तिः

TBD.

काशिका

दृणशब्दे उत्तरपदे जातावभिधेयायां कोः कतित्यादेशो भवति। कत्तृणा नाम जातिः। जातौ इति किम्? कुत्सितानि तृणानि कुतृणानि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1014 तृणे च जातौ। तृणशब्दे कोः कत्स्याज्जातौ वाच्यायाम्। कत्तृणमिति। तृणजातिविशेषोऽयम्। `अस्त्री कुशं कुथो दर्भः पवित्रमथः कत्तृण'मित्यमरः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.