Table of Contents

<<6-2-83 —- 6-2-85>>

6-2-84 ग्रामे ऽनिवसन्तः

प्रथमावृत्तिः

TBD.

काशिका

ग्रामशब्दे उत्तरपदे पूर्वपदम् आद्युदात्तं भवति न चेद् निवसद्वाचि भवति। मल्लग्रामः। विणिग्ग्रामः। ग्रामशब्दो ऽत्र समूहवाची। देवग्रामः। देवस्वामिकः इत्यर्थः। अनिवसन्तः इति किम्? दाक्षिग्रामः। माहकिग्रामः। दाक्ष्यादयो निवसन्ति यस्मिन् ग्रामे स तेषाम् इति व्यपदिश्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.