Table of Contents

<<6-2-82 —- 6-2-84>>

6-2-83 अन्त्यात् पूर्वं बह्वचः

प्रथमावृत्तिः

TBD.

काशिका

जे उत्तरपदे बह्वचः पूर्वपदस्य अन्त्यात् पूर्वम् उदात्तं भवति। उपसरजः। मन्दुरजः। आमलकीजः। वडवाजः। बह्वचः इति किम्? दग्धजानि तृणानि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.