Table of Contents

<<6-2-80 —- 6-2-82>>

6-2-81 युक्तारोह्यादयश् च

प्रथमावृत्तिः

TBD.

काशिका

युक्तारोह्यादयः समासाः आद्युदात्ता भवन्ति। युक्तारोही। आगतरोही। आगतयोधी। आगतवञ्ची। आगतनर्दी। आगतप्रहारी। एते णिनन्ताः णिनि 6-2-79 इत्यस्य एव उदाहरनार्थं पथ्यन्ते पुर्वोत्तरपदनियमार्था इति केचित्। इह मा भूत्, वृक्षारोहि, युक्ताध्यायी इति। आगतमत्स्या। क्षीरहोता। भगिनीभर्ता। याजकादित्वात् षष्ठीसमासावेतौ। ग्रामगोधुक्। अश्वत्रिरात्रः। गर्गत्रिरात्रः। व्युष्टत्रिरात्रः। शणपादः। समपादः। षष्ठीसमासा एते। एकशितिपत्। एकः शितिः पादो ऽस्य इति त्रिपदो बहुव्रीहिः। तत्र एकशितिशब्दस् तद्धितार्थोत्तरपदः इति तत्पुरुषसंज्ञः, तस्य निमित्तिस्वरबलीयस्त्वादन्तोदात्तत्वं प्राप्तम् इत्याद्युदात्तत्वं विधीयते। एवम् अपि न अर्थ एतेन, इगन्त द्विगौ 6-2-29 इति सिद्धत्वात्? एवं तर्हि ज्ञापनार्थम्। एतज् ज्ञापयति शित्यन्तस्य उत्तरपदे द्विगुस्वरो न भवति इति। तेन द्विशितिपादित्यत्र तिशब्द उदात्तो भवति। निमित्तिस्वरबलीयस्त्वस्य अप्येकशितिपात्स्वरवचनम् एव ज्ञापकं वर्णयन्ति। पात्रेसमितादयश्च युक्तारोह्यादयस् ततस् ते ऽप्याद्युदात्ता भवन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.