Table of Contents

<<6-2-42 —- 6-2-44>>

6-2-43 चतुर्थी तदर्थे

प्रथमावृत्तिः

TBD.

काशिका

चतुर्थ्यन्तं पूर्वपदं तदर्थे उत्तरपदे तदभिधेयार्थं यत् तद्वाचिन्युत्तरपदे प्रकृतिस्वरं भवति। ततिति चतुर्थ्यन्तस्य अर्थः परामृश्यते। यूपदारु। कुण्डलहिरण्यम्। यूपशब्द आद्युदात्तः। कुसुयुभ्यश्च इत्यत्र नितिति वर्तते। कुन्डलशब्दो ऽपि वृषादिभ्यश्चितिति कलप्रत्ययान्तो ऽन्तोदात्तः। रथदारु। वल्लीहिरण्यम्। रथशब्द आद्युदात्तः। हनिकुषिनीरमिकाशिभ्यः क्थनित्यादिना क्थन्प्रत्ययः। वल्लीशब्दो ङीषः स्वरेण अन्तोदात्तः। तदर्थे इति किम्? कुबेरबलिः। प्रकृतिविकारभावे स्वरो ऽयम् इष्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.