Table of Contents

<<6-2-25 —- 6-2-27>>

6-2-26 कुमारश् च

प्रथमावृत्तिः

TBD.

काशिका

कुमारशब्दः पूर्वपदं कर्मधारये समासे प्रकृतिस्वरम् भवति। कुमारश्रमणा। कुमारकुलटा। कुमारतापसी। कुमारशब्दो ऽन्तोदात्तः। अत्र केचित् लक्षणप्रतिपदोकयोः प्रतिपदोक्तस्य एव ग्रहणम् इत् परिभाषया कुमारः श्रमणादिभिः 2-1-70 इत्यत्र एव समासे स्वरम् एतम् इच्छन्ति। केचित् पुनरविशेषेण सर्वत्र एव कर्मधारये।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.