Table of Contents

<<6-2-156 —- 6-2-158>>

6-2-157 अच्कावशक्तौ

प्रथमावृत्तिः

TBD.

काशिका

अच् क इत्येवम् अन्तम् अशक्तौ गम्यमानायाम् उत्तरपदं नञः परमन्तोदत्तं भवति। अपचः यः पक्तुं न शक्नोति। अजयः। कः खल्वपि अविक्षिपः। अविलिखः। अशक्तौ इति किम्? अपचो दीक्षितः। अपचः परिव्राजकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.