Table of Contents

<<6-2-152 —- 6-2-154>>

6-2-153 ऊनार्थकलहं तृतीआयाः

प्रथमावृत्तिः

TBD.

काशिका

ऊनार्थान्युत्तरपदानि कलहशब्दश्च तृतीयान्तात् पराण्यनतोदात्तानि भवन्ति। माषोनम्। कार्षापणोनम्। माषविकलम्। कार्षापणविकलम्। कलह असिकलहः। वाक्कलहः। तृतीयापूर्वपदप्रकृतिस्वरापवदो योगः। अत्र केचिदर्थे इति स्वरूपग्रहणम् इच्छन्ति। धान्येन अर्थो धान्यार्थः। ऊनशब्देन एव त्वर्थनिर्देशर्थेन तदर्थानां ग्रहणम् इति प्रतिपदोक्तत्वादेव तृतीयासमासपरिग्रहे सिद्धे तृतीयाग्रहणं विस्पष्टार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.