Table of Contents

<<6-2-144 —- 6-2-146>>

6-2-145 सूपमानात् क्तः

प्रथमावृत्तिः

TBD.

काशिका

सु इत्येतस्मादुपमानाच् च परं क्तान्तम् उत्तरपदम् अन्तोदात्तं भवति। सुकृतम्। सुभुक्तम्। सुपीतम्। उपमानात् वृकावलुप्तम्। शशप्लुतम्। सिंहविनर्दितम्। सुशब्दात् गतिरनन्तरः 6-2-49) इति प्राप्ते उपमाना दपि तृतीया कर्मणि (*6,2.48 इत्ययम् अपवादः। गतिकारकोपपदातित्येव, सुस्तुतं भवता।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.