Table of Contents

<<6-2-125 —- 6-2-127>>

6-2-126 चेलखेटकटुककाण्डं गर्हायाम्

प्रथमावृत्तिः

TBD.

काशिका

चेल खेट कतुक काण्ड इत्येतानि उत्तरपदानि तत्पुरुसे समासे गर्हायां गम्यमानायाम् आद्युदात्तानि भवन्ति। पुत्रचेलम्। भार्याचेलम्। उपानत्खेटम्। नगरखेटम्। दधिकटुकम्। उदश्वित्कटुकम्। भूतकाण्डम्। प्रजाकाण्डम्। चेलाऽदिसादृश्येन पुत्रादीनां गर्हा। तत्र पुत्रः चेलम् इव इति विगृह्य व्याघ्रादेराकृतिगणत्वादुपमितं व्याघ्रादिभिः इति समासः। गर्हायाम् इति किम्। परमचेलम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.