Table of Contents

<<6-2-11 —- 6-2-13>>

6-2-12 द्विगौ प्रमाणे

प्रथमावृत्तिः

TBD.

काशिका

द्विगावुत्तरपदे प्रमणवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। प्राच्यसप्तशमः। गान्धारिसप्तशमः। सप्तशमाः प्रमाणम् अस्य इति मात्रचः उत्पन्नस्य प्रमाणे लः द्विगोर् नित्यम् इति लुक्। प्राच्यश्च असौ सप्तशमश्च प्राच्यसप्तशमः। प्राच्यशब्दः आद्युदात्तः। गान्धरिशब्दः कर्दमादित्वादाद्युदात्तो मद्योदत्तो वा। द्विगौ इति किम्? व्रीहिप्रस्थः प्रमाणे इति किम्? परमसप्तशमम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.