Table of Contents

<<6-1-6 —- 6-1-8>>

6-1-7 तुजादीनां दीर्घो ऽभ्यासस्य

प्रथमावृत्तिः

TBD.

काशिका

तुजादीनाम् इति प्रकारे आधिशब्दः। कश्च प्रकारः? तुजेर् दीर्घो ऽभ्यासस्य न विहितः, दृश्यते च। ये तथाभूताः ते तुजादयः, तेषाम् अभ्यासस्य दीर्घः साधुर् भवति। तूतुजानः। मामहानः। अनड्वान् दाधार। व्रतं मीमाय। दाधार। स तूताव दीर्घश्च एषां छन्दसि प्रत्ययविशेषे एव दृश्यते, ततो ऽन्यत्र न भवति। तुतोज शबलान् हरीन्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.