Table of Contents

<<6-1-33 —- 6-1-35>>

6-1-34 बहुलं छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

हवः इति वर्तते। छन्दसि विषये ह्वयतेर् धातोर् बहुलं संप्रसारणं भवति। इन्द्राग्नी हुवे। देवीं सरस्वतीं हुवे। ह्वेञो लटि आत्मनेपदोत्तमैकवचने बहुलं छन्दसि इति शपो लुकि कृते सम्प्रसारणमुवङादेशश्च। न च भवति। ह्वयामि मरुतः शिवान्। ह्वयामि देवां।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.