Table of Contents

<<6-1-215 —- 6-1-217>>

6-1-216 त्यागरागहासकुहश्वठक्रथानाम्

प्रथमावृत्तिः

TBD.

काशिका

त्याग राग हास कुह श्वठ क्रथ इत्येतेषां विभाषा आदिरुदात्तो भवति। त्यागः तयागः। रागः, रागः। हासः, हासः। एते घञन्ताः, तेषां पक्षे कर्षात्वतो घञो ऽन्त उदात्तः 6-1-159 इत्युदात्तत्वम् एव भवति। कुहः, कुहः। श्वठः, श्वठः। क्रथः, क्रथः। एते पचाद् यजन्ताः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.