Table of Contents

<<6-1-211 —- 6-1-213>>

6-1-212 ङयि च

प्रथमावृत्तिः

TBD.

काशिका

युष्मदस्मदोः इति वर्तते, आदिरुदात्तः इति च। ङे इत्येतस्मिंश्च परतो युष्मदस्मदोः आदिरुदात्तो भवति। तुभ्यम्। मह्यम्। पृथग्योगकरणं यथासङ्ख्यशङ्कानिवृत्त्यर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.