Table of Contents

<<6-1-209 —- 6-1-211>>

6-1-210 नित्यं मन्त्रे

प्रथमावृत्तिः

TBD.

काशिका

जुष्ट अर्पित इत्येते शब्दरूपे मन्त्रविषये नित्यम् आद्युदात्ते भवतः। जुष्टं देवानाम्। अर्पितं पितृ\उ0304णाम्। पूर्वेण अत्र विकल्पः प्राप्तः। केचिदत्र जुष्ट इत्येतदेव अनुवर्तयन्ति। अर्पितशब्दस्य विभाषा मन्त्रे ऽपि इच्छन्ति। अन्तोदात्तो ऽपि ह्ययं मन्त्रे पठयते, तस्मिन् साकं त्रिशता न शङ्कवो ऽर्पिताः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.