Table of Contents

<<6-1-208 —- 6-1-210>>

6-1-209 जुष्टार्पिते च च्छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

जुष्ट अर्पित इति शब्दरूपे छन्दसि विषये विभाषा आद्युदात्ते भवतः। जुष्टः, जुष्टः। अर्पितः, अर्पितः। छन्दसि इति किम्? भाषायां प्रत्ययस्वरेण अन्तोदात्तवेतौ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.