Table of Contents

<<6-1-197 —- 6-1-199>>

6-1-198 आमन्त्रितस्य च

प्रथमावृत्तिः

TBD.

काशिका

आमन्त्रितस्य आदिरुदात्तो भवति। देवदत्त, देवदत्तौ, देवदत्ताः। अत्र कारकाद् दत्तश्रुतयोरेव आशिषि 6-2-148। इति प्राप्तिर् बाध्यते। लुमता ऽपि लुप्ते प्रत्ययलक्षणम् अत्र इष्यते, सर्पिरागच्छ, सप्तागच्छ इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.