Table of Contents

<<6-1-191 —- 6-1-193>>

6-1-192 भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात् पूर्वं पिति

प्रथमावृत्तिः

TBD.

काशिका

भी ह्री भृ हु मद जन धन दरिद्रा जागृ इत्येतेषां अभ्यस्तानां लसार्वधातुके पिति प्रत्ययात् पूर्वम् उदात्तं भवति। विभेति। जिह्रेति। विभर्ति। जुहोति। ममत्तु नः परिज्मा। मदेः बहुलं छन्दसि इति विकरणस्य श्लुः। जजनदिन्द्रम्। जन जनने इत्यस्य पञ्चमे लकारे रूपम्। धन धान्ये इत्यस्य पञ्चमे लकारे दधनत्। दरिद्राति। जागति। भ्यादीनाम् इति किम्? ददाति। पिति इति किम्? दरिद्रति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.