Table of Contents

<<6-1-190 —- 6-1-192>>

6-1-191 सर्वस्य सुपि

प्रथमावृत्तिः

TBD.

काशिका

सर्वशब्दस्य सुपि परतः आद्युदात्तो भवति। सर्वः, सर्वौ, सर्वे। सुपि इति किम्? सर्वतरः। सर्वतमः। प्रत्ययलक्षणे ऽप्ययं स्वर इष्यते सर्वस्तोमः इति। सर्वस्वरो ऽनकच्कस्य इति वक्तव्यम्। सर्वकः। चित्स्वरेण अन्तोदात्तो भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.