Table of Contents

<<6-1-187 —- 6-1-189>>

6-1-188 स्वपादिहिंसाम् अच्यनिटि

प्रथमावृत्तिः

TBD.

काशिका

लसार्वधातुकग्रहणं यदनुवर्तते तदचि अनिटि इति सम्बन्धादिह सप्तम्यन्तम् उपजायते स्वपादिरावृत्करणात्। स्वपादीनां हिंसेश्च अजादवनिटि लसार्वधातुके परतो ऽन्यतरस्याम् आदिरुदात्तो भवति। स्वपन्ति, स्वपन्ति। श्वसन्ति, श्वसन्ति। हिंसेः खल्वपि हिंसन्ति, हिंसन्ति। प्रत्ययस्वरेण पक्षे मध्योदात्तः। अचि इति किम्? स्वप्यात्। हिंस्यात्। अनिटि इति किम्? स्वपितः। श्वसितः। ङित्यजादावयं विधिरिष्यते। इह न भवति, स्वपानि, हिनसानि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.