Table of Contents

<<6-1-186 —- 6-1-188>>

6-1-187 आदिः सिचो ऽन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

उदात्तः इति वर्तते। सिजन्तस्य अन्यतरस्याम् आदिरुदात्तो भवति। मा हि कार्ष्टाम्, मा हि कार्ष्टाम्। एको ऽत्र आद्युदात्तः, अपरो ऽन्तोदात्तः। मा हि लाविष्टाम्, मा हि लाविष्टाम्। एको ऽत्र आद्युदात्तः, अपरो मद्योदात्तः। सिचश्चित्करणादागमानुदात्तत्वं हि वाध्यते। सिच आद्युदात्तत्वे ऽनिटः पितः पक्षे उदात्तत्वं वक्तव्यम्। मा हि कर्षम्, मा हि कार्षम्। अनिटः इति किम्? मा हि लाविसम्। मध्योदात्त एव आद्युदात्ताभावपक्षे भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.