Table of Contents

<<6-1-165 —- 6-1-167>>

6-1-166 तिसृभ्यो जसः

प्रथमावृत्तिः

TBD.

काशिका

तिसृभ्य उत्तरस्य जसो ऽन्त उदात्तो भवति। तिस्रस्तिष्ठन्ति। उदात्तस्वरितयोर् यणः स्वरितो ऽनुदात्तस्य 8-2-4 इत्यस्य अपवादः। शसि उदात्तयणो हल्पूर्वात् 6-1-174) इति सिद्धे ऽन्यत्र बहुवचने षट्त्रिचतुर्भ्यो हलादिः (*6,1.179 इति विधानात् जसेव लभ्यते इति जस्ग्रहणम् उपसमस्तार्थम् एके इच्छन्ति अतितिस्त्रौ इत्यत्र स्वरो मा भूतिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.