Table of Contents

<<6-1-150 —- 6-1-152>>

6-1-151 ह्वस्वाच् चन्द्रौत्तरपदे मन्त्रे

प्रथमावृत्तिः

TBD.

काशिका

चन्द्रशब्दे उत्तरपदे ह्रस्वात् परः सुडागमो भवति मन्त्रविसये। सुश्चन्द्रः युष्मान्। ह्रस्वातिति किम्? सूर्याचन्द्रमसाविव। मन्त्रे इति किम्? सुचन्द्रा पौर्णमासी। उत्तरपदं समास एव भवति इति प्रसिद्धम्, तत इह न भवति, शुक्रमसि, चन्द्रमसि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.