Table of Contents

<<6-1-99 —- 6-1-101>>

6-1-100 नित्यम् आम्रेडिते डाचि

प्रथमावृत्तिः

TBD.

काशिका

अव्यक्तानुकरणस्य, अतः, अन्त्यस्य इति च अनुवर्तते। डाच्परं यदम्रेदितं तस्मिन् पूर्वस्य अव्यक्तानुकरनस्य अच्छब्दस्य यो ऽन्त्यः तकारः तस्य पूर्वस्य परस्य चाद्यस्य वर्णस्य नित्यं पररूपम् एकदेशो भवति। पटपटा करोति। दमदमा करोति। पटदित्यस्मातव्यक्तानुकरणातिति डाचि विहिते डाचि बहुलम् इति द्विर्वचनम्, तच् च टिलोपात् पूर्वम् एव इष्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.