Table of Contents

<<5-4-48 —- 5-4-50>>

5-4-49 रोगाच् च अपनयने

प्रथमावृत्तिः

TBD.

काशिका

रोगो व्याधिः। तद् वाचिनः शब्दाद् या षष्थी विभक्तिः, तदन्ताद् वा तसिः प्रत्ययो भवति अपनयने गम्यमाने। अपनयनं प्रतीकारः। चिकित्सा इत्यर्थः। प्रवाहिकातः कुरु। कासतः कुरु। छर्दिकातः कुरु। प्रतीकारमस्याः कुरु इत्यर्थः। अपनयने इति किम्? प्रवाहिकायाः प्रकोपनं कुरु।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1574 प्रवाहिकात इति। `प्रच्छर्दिकातः कुर्वि'त्याद्यप्युदाहरणम्। प्रवाहिका— विषूचिका। प्रच्छर्दिका तु—वमनव्याधिः।

Satishji's सूत्र-सूचिः

TBD.