Table of Contents

<<5-4-46 —- 5-4-48>>

5-4-47 हीयमानपापयोगाच् च

प्रथमावृत्तिः

TBD.

काशिका

अकर्तरि तृतीयायाः 5-4-46 इत्येव। हीयमानेन पापेन च योगो यस्य तद् वाचिनः शब्दात् परा या तृतीया विभक्तिरकर्तरि तदन्ताद् वा तसिः प्रत्ययो भवति। वृत्तेन हीयते वृत्ततो हीयते। चारित्रेण हीयते चारित्रतो हीयते। पापयोगात् वृत्तेन पापः वृत्ततः पापः। चारित्रेण पापः चारित्रतः पापः। क्षेपस्य च अविवक्षायां तत् त्वाख्यायाम् इदम् उदाहरणम्। क्षेपे हि पूर्वेण एव सिद्धम्। अकर्तरि इत्येव, देवदत्तेन हीयते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.