Table of Contents

<<5-4-34 —- 5-4-36>>

5-4-35 वाचो व्याहृतार्थायाम्

प्रथमावृत्तिः

TBD.

काशिका

व्याहृतः प्रकाशितो ऽर्थो यस्यास्तस्यां वाचि वर्तमानाद् वाच्शब्दात् स्वार्थे ठक्प्रत्ययो भवति। पूर्वम्न्येन उक्तार्थत्वात् सन्देशवाग् व्याहृतार्था इत्युच्यते। वाचिकं कथयति। वाचिकं श्रद्दधे। व्याहृतार्थायाम् इति किम्? मधुरा वाक् देवदत्तस्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1565 वाचो व्याह्मता। व्याह्मतार्थायां किम्?। मधुरा वाग्देवदत्तस्य।

Satishji's सूत्र-सूचिः

TBD.