Table of Contents

<<5-4-29 —- 5-4-31>>

5-4-30 लोहितान् मणौ

प्रथमावृत्तिः

TBD.

काशिका

लोहितशब्दात् मणौ वर्तमानात् स्वार्थे कन्प्रत्ययो भवति। लोहितो मणिः लोहितकः। मणौ इति किम्? लोहितः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

लोहितान्मणौ। मणौ वर्तमानाल्लोहितशब्दात्स्वार्थे कन्स्यादित्यर्थः। माणिक्य मयो मणिरेवेह मणिर्विवक्षितः। यस्तु जपाकुसुमादिनिमित्तलौहित्यवान्स्फटिकमणिस्तस्य तु `रक्ते' इत्युत्तरसूत्रेण सिद्धम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.