Table of Contents

<<5-4-132 —- 5-4-134>>

5-4-133 वा संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

धनुःशब्दान्ताद् बहुव्रीहेरन्डादेशो वा भवति संज्ञायां विषये। पूर्वेण नित्यः प्रप्तः विकल्प्यते। शतधनुः, शतधन्वा। दृढधनुः, दृढधन्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

862 वा शंज्ञायां। `धनुषश्च' इत्युक्तोऽनङ् संज्ञायां वा स्यादित्यर्थः। शतधन्वेति। शतधन्वा नाम राजविशेषः स्यमन्तकोपाक्याने प्रसिद्ध। जायाया निङ्। आदेश इति। `प्रत्ययः, परश्चे'त्यधिकारस्थत्वेऽपि ङित्त्वादन्तादेशोऽयमिति भावः।

तत्त्वबोधिनी

751 शार्ङ्ग्धन्वेति। कथं तर्हि `स्वलालण्याशंसाधृतधनुषमह्नाय तृणव'दिति पुष्पदन्तप्रयोग इति चेदत्राहुः—समासान्तविधेरनित्यत्वान्नत्रानुपपत्तिः। अनीयत्वे प्रमाणं त्वं\उfffदाआदिगणे राजन्?शब्दपाठः। स हि `प्रतेरं\उfffदादयस्तत्पुरुषे'इत्यन्तोदात्तार्थः। `राजाहःसखी'ति टचो नित्यत्वे तु किं तेनेति।

Satishji's सूत्र-सूचिः

TBD.