Table of Contents

<<5-4-9 —- 5-4-11>>

5-4-10 स्थानान्ताद् विभाषा सस्थानेन इति चेत्

प्रथमावृत्तिः

TBD.

काशिका

स्थानान्तात् प्रातिपदिकात् विभाषा छः प्रत्ययो भवति सस्थानेन चेत् स्थानान्तमर्थवद् भवति। सस्थानः इति तुल्य उच्यते, समानं स्थानम् अस्य इति कृत्वा। पित्रा तुल्यः पितृस्थानीयः, पितृस्थानः। मातृस्थानीयः, मातृस्थानः। राजस्थानीयः, राजस्थानः। सस्थानेन इति किम्? गोस्थानम्। अश्वस्थानम्। इतिकरणो विवक्षार्थः। तेन बहुव्रीहिः सस्थानशब्दार्थम् उपस्थापयति, न तत्पुरुषः। चेच्छब्दः सम्बन्धार्थः। द्व्योर् विभाषयोर् नित्या विधयः इति पूर्वत्र नित्यविधयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

स्थानान्तात्। `संस्थानेने'त्यस्य विवरणंतुल्येनेति। इतिशब्दादर्थवदिति लभ्यते। तुल्यरूपेणाऽर्थेन यदि स्थानान्तं शब्दस्वरूपमर्थवद्भवति, तदा स्थानान्ताच्छो वा स्यादित्यर्थः। तुल्यरूपार्थे वर्तमानात्स्थानान्ताच्छोवा स्यादिति यावत्। पितृस्थानीय इति। स्थानं-पूज्यत्वादिपदम्। पितृस्थानमिव स्थानं यस्येति बहुव्रीहिः। पितृनिष्ठपूज्यत्वादितुल्यपूज्यत्वादिमानित्यर्थः। गोस्थानमिति। गवां निवास इत्यर्थः। अत्र तुल्यत्वाऽप्रतीतेर्न च्छः। `किमेत्तिङव्यये'त्युत्तरसूत्रं प्रसङ्गात्पूर्वमेव व्याख्यातम्। `अमु च च्छन्दसी'ति तु वैदिकप्रक्रियायां व्याख्यास्यते।

तत्त्वबोधिनी

1550 पितृस्थानीय इति। स्थानमात्र संबन्धविशेषः, पदमिति यस्य प्रसिद्धिः। पितुरिव स्थानमस्य पितृस्थानः। पितृतुल्य इत्यर्थः। `गो[#ः]स्थानमिति। तिष्ठन्त्यस्मिन्निति स्थानं देशः। इति। करणं विवक्षार्थम्। तेन तत्पुरुषो बहुव्रीहिर्वा यस्तुल्यस्थानशब्दस्तस्माच्छो न भवति।

Satishji's सूत्र-सूचिः

TBD.