Table of Contents

<<5-3-8 —- 5-3-10>>

5-3-9 पर्यभिभ्यां च

प्रथमावृत्तिः

TBD.

काशिका

परि अभि इत्येताभ्यां तसिल् प्रत्ययो भवति। सर्वोभयार्थे वर्तमानाभ्यां प्रत्यय इष्यते। परितः। सर्वतः इत्यर्थः। अभितः। उभयतः इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1206 आभ्यां तसिल् स्यात्. परितः. सर्वत इत्यर्थः. अभितः. उभयत इत्यर्थः..

बालमनोरमा

1931 पर्यभिभ्यां च। अबिषिञ्चतीत्यादौ वाग्रहणात्पक्षे न तसिल्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.