Table of Contents

<<5-3-81 —- 5-3-83>>

5-3-82 अजिनान्तस्य उत्तरपदलोपश् च

प्रथमावृत्तिः

TBD.

काशिका

कनित्यनुवर्तते, मनुस्यनाम्नः इति च। अजिनशब्दान्तात् प्रातिपदिकान् मनुस्यनाम्नो ऽनुकम्पायां कन्प्रत्ययो भवति, तस्य च उत्तरपदलोपः। व्याघ्राजिनो नाम् अकश्चिन् मनुस्यः, सो ऽनुकम्पितः व्याघ्रकः। सिंहकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

अजिनान्तस्य। व्याघ्रक इति। `व्याघ्राजिन' इति कस्यचिन्मनुष्यस्य नाम। तस्मात्कनि अजिनकस्य लोपः। सिंहक इति। सिंहाजिनशब्दात्कनि अजिनस्य लोपः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.