Table of Contents

<<5-3-49 —- 5-3-51>>

5-3-50 षष्ठाष्टमाभ्यां ञ च

प्रथमावृत्तिः

TBD.

काशिका

भागे इत्येव, अच्छन्दसि इति च। षष्ठाष्टमभ्यां भागे अभिधेये अच्छन्दसि विषये ञः प्रत्ययो भवति। चकारादन् च। षष्ठो भागः षष्टः, षष्ठः। आष्टमः, अष्टमः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

षष्ठाष्टमाभ्यां ञ च। `पूर्वसूत्रविषये' इति शेषः। `ञे'ति लुप्तप्रथमाकम्। ञे आदिवृद्दिः। चादनिति। इह न यथासह्ख्यं, व्याख्यानात्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.