Table of Contents

<<5-3-33 —- 5-3-35>>

5-3-34 उत्तराधरदक्षिणादातिः

प्रथमावृत्तिः

TBD.

काशिका

उत्तराधरदक्षिणशब्देभ्यः आतिः प्रत्ययो भवति अस्तातेरर्थे। उत्तरस्यां दिशि वसति उत्तराद् वसति। उत्तरादागतः। उत्तराद् रमणीयम्। अधराद् वसति। अधरादागतः। अधराद् रमणीयम्। दक्षिणाद् वसति। दक्षिणादागतः। दक्षिणाद् रमणीयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

उत्तराधर। आतिप्रत्यये इकार उच्चारणार्थः। अस्तातेरपवादः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.