Table of Contents

<<5-3-24 —- 5-3-26>>

5-3-25 किमश् च

प्रथमावृत्तिः

TBD.

काशिका

किंशब्दात् प्रकारवचने थमुः प्रत्ययो भवति। केन प्रकारेण कथम्। योगविभागः उत्तरार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1220

बालमनोरमा

किमश्च। `प्रकारवृत्तेस्थमु'रिति शेषः। कथमिति। `किमः कः' इति कादेशः। इति बालमनोरमायाम् प्राग्दिशीयानां विभक्तिसंज्ञकानां पूर्णोऽवधिः।

तत्त्वबोधिनी

1235 किमश्च। योगविबागः `था हेतौ च छन्दसी'त्युत्तरसूत्रे किम एवानुवृत्तिर्यथा स्यादिदमो मा भूदिति। \र्\निति तत्त्वबोधिन्याम प्राग्दिशीयानां पूर्णोऽवधिः।

Satishji's सूत्र-सूचिः

TBD.