Table of Contents

<<5-3-10 —- 5-3-12>>

5-3-11 इदमो हः

प्रथमावृत्तिः

TBD.

काशिका

इदमः सप्तम्यन्ताद् हःप्रत्ययो भवति। त्रलो ऽपवादः। इह।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1208 त्रलोऽपवादः. इह..

बालमनोरमा

1933 इदमो हः। इदंशब्दात्सप्तम्यन्तात् हप्रत्ययः स्यादित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.