Table of Contents

<<5-3-102 —- 5-3-104>>

5-3-103 शाखादिभ्यो यत्

प्रथमावृत्तिः

TBD.

काशिका

शाखा इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः पत्प्रत्ययो भवति इवार्थे शाखेव शख्यः। मुख्यः। जघन्यः। शाखा। मुख। जघन। शृङ्ग। मेघ। चरण। स्कन्ध। शिरस्। उरस्। अग्र। शरन। शाखादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

शाखादिभ्यो यत्। `य' इति त्वपपाठः। तैत्तिरीये`मुख्यो भवती'त्यादौ मुख्यशब्दस्य आद्युदात्तत्वदर्शनात्, उगवादिसूत्रभाष्यविरुद्धत्वाच्च।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.