Table of Contents

<<5-2-74 —- 5-2-76>>

5-2-75 पार्श्वेन अन्विच्छति

प्रथमावृत्तिः

TBD.

काशिका

पार्श्वशब्दात् तृतीयासमर्थादन्विच्छति इत्यस्मिन्नर्थे कन् प्रत्ययो भवति। अनृजुरुपायः पार्श्वम्, तेन अर्थानन्विच्छति पार्श्वकः। मायावी, कौसृतिकः, जालिकः उच्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1851 पार्\उfffदोनाऽन्विच्छति। तृतीयान्तात्पार्\उfffदाशब्दादन्विच्छतीत्यर्थ संज्ञायां कन्स्यादित्यर्थः। अन्वेषणं=मार्गणम्। पार्व\उfffदामिव पार्\उfffदाम्=अनुजुरुपायः। `ऋजूपायेन अन्वेष्टव्यानर्थान्योऽनृजुनोपायेनान्विच्छति स पार्\उfffदाक' इति भाष्यम्। तदाह– अनृजुरित्यादि।

तत्त्वबोधिनी

1426 पार्\उfffदोनान्विच्छति। `आकर्षादिभ्यः कन्नि'त्यतः कननुवर्तते। अनृजुरिति। तीर्यगवस्थानात्पार्\उfffदामनृजु, तत्साधम्र्यादुपयोऽपि। इह शीतोष्णपार्\उfffदाआऽयःशूलदण्डाजिनशब्दा गौणा एव गृह्रन्ते। मुख्यार्थेभ्यस्तु प्रत्ययो न भवति, अनभिधानात्।

Satishji's सूत्र-सूचिः

TBD.