Table of Contents

<<5-2-27 —- 5-2-29>>

5-2-28 वेः शालच्छङ्कटचौ

प्रथमावृत्तिः

TBD.

काशिका

विशदात् शालच् शङ्कटचित्येतौ प्रत्ययौ भवतः। ससाधनकृइयावचनातुपसर्गात् स्वार्थे प्रत्ययौ भवतः। विगते शृङ्गे विशाले, विशङ्कटे। तद्योगाद् गौरपि विशालः, विशङ्कटः इत्युच्यते। परमार्थतस् तु गुणशब्दा एते यथाकथञ्चिद् व्युत्पाद्यन्ते। न अत्र प्रकृतिप्रत्ययार्थयोरभिनिवेशः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.