Table of Contents

<<5-2-126 —- 5-2-128>>

5-2-127 अर्शाऽदिभ्यो ऽच्

प्रथमावृत्तिः

TBD.

काशिका

अर्शसित्येवम् अदिभ्यः प्रातिपदिकेभ्यो ऽच् प्रत्ययो भवति मत्वर्थे। अर्शासि अस्य विद्यन्ते अर्शसः। उरसः। आकृतिगणश्च अयम्। यत्र अभिन्नरूपेण शब्देन तद्वतो ऽभिधानं तत् सर्वम् इह द्रष्टव्यम्। अर्शस्। उरस्। तुन्द। चतुर। पलित। जटा। घता। अभ्र। कर्दम। आम। लवण। स्वाङ्गाद्धीनात्। वर्णात्। अर्शाऽदिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1198 अर्शोऽस्य विद्यते अर्शसः. आकृतिगणोऽयम्..

बालमनोरमा

1907 अर्शाअदिभ्योऽच्। अर्शस्शब्द आदिरेषामिति विग्रहः। अर्शस इति। अर्शो– गुदरोगविशेषः।

तत्त्वबोधिनी

1466 अर्शाअदिभ्योऽच्। इह `स्वाङ्गाद्धीना'दिति। गणे पठ\उfffद्ते। खञ्जः पादोऽस्यास्तीति खञ्जः। कां चक्षुर्यस्यास्तीति काणः।

Satishji's सूत्र-सूचिः

TBD.